अजब-गजबअद्धयात्मफीचर्ड

सशड़्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्। सहारवक्षः स्थलकौस्तुभश्रियं नाममि विष्णुं शिरसा चतुर्भुजम।।

सशड़्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्षः स्थलकौस्तुभश्रियं नाममि विष्णुं शिरसा चतुर्भुजम।।

अर्थ : शंख, चक्र, किरीट, कुण्डल, पीताम्बर, गले में हार, वक्षःस्थल पर कौस्तुभमणि धारण किये हुए भगवान विष्णु को मेरा नमन।

Related Articles

Back to top button